घनरूपगणकस्य आयतनम्

* २. * २. =
भवतः ब्राउजर् HTML5 canvas टैग् समर्थयति न ।

आयतनगणकाः

इदं एकं गणकयंत्रं यत् विशेषतया घनरूपस्य आयतनस्य गणनां करोति, समर्थनमेट्रिक-इम्पेरियल्-एककानां (इञ्च्, पाद-गज, मि.मी., से.मी. वा मीटर्) गणयति, आयतनपरिणामः च भिन्न-एककेषु परिवर्तयितुं शक्नोति, गणनासूत्रेण गतिशील-दृश्यघनेन च, तत् उत्तराणि प्राप्तुं परिणामान् अधिकसुलभतया अवगन्तुं च अस्मान् साहाय्यं करोति।

अस्य गणकस्य उपयोगः कथं करणीयः ?

  1. संख्याः दीर्घतायाः, विस्तारस्य, ऊर्ध्वतायाः च रिक्तस्थानेषु निवेशयन्तु
  2. निवेशदशमलवं वा भिन्नं वा स्वीकुरुत, उदा. २.६, ७.८, ४ १/२ वा ३/५
  3. भवन्तः यत् मापस्य एककं प्रयुञ्जते तत् चिनुत (in, ft, yd, mm, cm, m) ।
  4. यत् परिणामस्य एककं भवन्तः इच्छन्ति तत् चिनुत
  5. स्वयमेव परिणामानां गणनां करिष्यति, अन्तरक्रियाशीलरूपेण प्रतिक्रियां च करिष्यति ।
  6. गणनायाः परिणामः गोलः भविष्यति।

घनरूपस्य आयतनं कथं गणनीयम्

घनरूपः एकः ठोसः पेटी अस्ति यस्य प्रत्येकं पृष्ठं समानक्षेत्रस्य अथवा भिन्नक्षेत्रस्य आयतः भवति ।
घनरूपस्य दीर्घता, विस्तारः, ऊर्ध्वता च भविष्यति ।

घनरूपस्य आयतनम् = (दीर्घता × विस्तार × ऊर्ध्वता) घन-एककाः ।

आयत आयतन सूत्र

आयतन = लम्बाई × चौड़ाई × ऊर्ध्वता

गणना उदाहरणम्

14 सेमी × 12 सेमी × 8 सेमी आयामस्य घनरूपस्य आयतनं ज्ञातव्यम् ।

१४ × १२ × ८ घन सेमी ।
= 1344 घन सेमी.
अतः घनरूप का आयतन = १३४४ घन सेमी.

यदि वयं आयतनस्य एककान् भिन्न-भिन्न-एककेषु परिवर्तयितुम् इच्छामः तर्हि प्रथमं आयामानां एककान् आयतनस्य समाने परिवर्तयितुं शक्नुमः,
उदाहरणतया,
घनस्य परिमाणं १२.५ इञ्च्, १४ इञ्च्, ९.३ इञ्च् च भवति ।
ft3 मध्ये तस्य आयतनं किम् ?

१२.५ इञ्च् = १२.५ ÷ १२ फीट् = १.०४२ फीट्
१४ इञ्च् = १४ ÷ १२ पाद = १.१६७ पाद
९.३ इञ्च् = ९.३ ÷ १२ फीट् = ०.७७५ फीट्
१.०४२ × १.१६७ × ०.७७५ इञ्च = ०.९४२४१०८५ फीट्३
गोलीकरणानन्तरं आयतनं ०.९४ इञ्च् फीट्३ भवति

घनरूपं घनत्वं च

एकःघनरूपःपेटीरूपं वस्तु अस्ति । षट् समतलमुखाः सर्वे समकोणाः सन्ति । तस्य च सर्वाणि मुखानि आयतानि सन्ति। अस्य दीर्घतायाः समानः क्रॉस्-सेक्शन् भवति इति कारणतः अपि प्रिज्मः अस्ति । वस्तुतः आयताकारः प्रिज्मः अस्ति ।

यदा त्रयोऽपि दीर्घाः समानाः भवन्ति तदा क उच्यतेघन(अथवा षट्कोणः) प्रत्येकं मुखं च वर्गः भवति। घनः अद्यापि प्रिज्मः घनरूपः अपि अस्ति ।