द्रव OZ To ML परिवर्तयन्तु

अमेरिकी द्रव औंस : . = यूके द्रव औंस : . = ml : १.
भवतः ब्राउजर् HTML5 canvas टैग् समर्थयति न ।

परस्परं परिवर्तयितुं US fluid oz, UK fluid oz अथवा ml निवेशयन्तु।

आयतनगणकाः

इदं द्रवमात्रारूपान्तरणसाधनम् अस्ति, एतत् अमेरिकीद्रव औंस(oz), यूके द्रव औंस(oz) तथा मिलीलीटर(ml) इत्येतयोः परस्परं परिवर्तयितुं शक्नोति ।

अस्य परिवर्तकस्य उपयोगः कथं भवति

  1. US fluid oz ml मध्ये परिवर्तयितुं US fluid oz इत्यस्य रिक्तस्थानं पूरयन्तु
  2. UK fluid oz इत्यस्य ml मध्ये परिवर्तनार्थं UK fluid oz इत्यस्य रिक्तस्थानं पूरयन्तु
  3. ml इत्येतत् US fluid oz इत्यत्र परिवर्तयितुं ml इत्यस्य रिक्तस्थानं पूरयन्तु

द्रव औंसतः मिलीलीटरपर्यन्तं सूत्रम्

  1. १ अमेरिकी द्रव औंस = २९.५७३५२९६ मि.ली
  2. १ यूके द्रव औंस = २८.४१३०६२५ मि.ली
  3. १ मिलीलीटर = ०.०३३८१४०२२७ अमेरिकी द्रव औंस
  4. १ मिलीलीटर = ०.०३५१९५०६५२ शाही द्रव औंस
  5. १ शाही द्रव औंस = ०.९६०७६०३३८ अमेरिकी द्रव औंस
  6. १ अमेरिकी द्रव औंस = १.०४०८४२३ शाही द्रव औंस

द्रव औंसः आयतनस्य एकः एककः (क्षमता इति अपि उच्यते) यः सामान्यतया द्रवमापनार्थं प्रयुक्तः भवति । इतिहासे विविधाः परिभाषाः प्रयुक्ताः, परन्तु अद्यापि केवलं द्वौ एव सामान्यप्रयोगे स्तः : ब्रिटिश-साम्राज्यं, संयुक्तराज्यसंस्थायाः प्रथागतं द्रव-औंसम् च ।

इम्पेरियल् द्रव औंसः इम्पेरियल् पिण्ट् इत्यस्य 1⁄20 भागः, इम्पेरियल् गैलनस्य 1⁄160 भागः अथवा प्रायः 28.4 मि.ली.

अमेरिकीद्रवस्य औंसः अमेरिकीद्रवपिण्टस्य 1⁄16 भागः, अमेरिकीद्रवगैलनस्य 1⁄128 भागः अथवा प्रायः 29.57 मिलिलीटरः भवति, येन इम्पेरियल् द्रव औंसस्य अपेक्षया प्रायः 4% बृहत् भवति

oz इत्येतत् ml मध्ये कथं परिवर्तयितव्यम्

3 अमेरिकी द्रव औंस को ml 3 x 29.5735296 = में परिवर्तित करें